C 28-8 Mukundavijaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 28/8
Title: Mukundavijaya
Dimensions: 30 x 10.2 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: NS 900
Acc No.: Kesar 262
Remarks:
Reel No. C 28-8 Inventory No. 44796
Reel No.: C 28/08
Title Mukundavijaya
Subject Tantra
Language Sanskrit
Text Features
Manuscript Details
Script Devanagari, Newari
Material paper
State complete
Size 30.0 x 10.5 cm
Folios 38
Lines per Folio 7–10
Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso and abbreviation mu. vi. is written on the upper left-hand margin on the verso
Date of Copying NS 900
Place of Deposit Kaisher Library
Accession No. 262
Manuscript Features
The MS is written in Devanagari and Newari script. Fols. 1–22 and 30–38 are in Devanagari script but fols. 23–29 are in Newari script.
Excerpts
Beginning
❖ oṃ namaḥ śrībhavānīśaṃkarābhyāṃ namaḥ ||
śrīsūryāya namaḥ ||
avidyātimirochedi (!) vidyākarasahasrakaṃ ||
jagadānandakandantaṃ mukundamihiraṃ numaḥ || 1 ||
kamalakumudabaṃdhūlocane dhārayan vo
rahasi jaladhiputryāliṅgatāṅgaḥ salajjaṃ ||
hṛtaṃ vasanasupīnottuṃgavakṣojadīkṣā
kṣudhita iva diśatvānandavṛndaṃ mukundeḥ ||
brahmaviṣṇum api jāmalāgamānā kalayyagiriśānuśāsanaṃ ||
racyate svaravidāṃ sukhāvahaḥ śrīmukuṃdavijayodayaḥ śubhaḥ || (fol. 1v1–3)
End
kātantrakāvyagaṇitāgamasaṃhitānāṃ
vyākhyākṛd eka iha tarkkaviśuddhabuddhiḥ ||
tatputraḥ paramaḥ pavitrahṛdayaḥ pātraṃ dharitrītale
kāvyālaṃkṛtikoṣaḥ bhūṣaṇamatis tarkkev analāśramaḥ |
jyotiḥśāstravikṣipsitārjitayaśorāśīḥ purāṇārthavin
nānāyuddhamude mukundavijayaṃ rajñā jayārthāṃ vyadhāt ||
śrīmārttaṇḍapure samaṃgalapurāntarvvarttiniḥ prollasad yajñāṃgāravibhūṣitesu nuvasan vidvad vivādodaye |
abde candra navāgenduguṇite śrīvaikrame bhūbhṛtāṃ
bhūtyai śrīparamo mukundavijayaḥ granthaṃ nyabadhnād amuṃ || ||
śrībhavanīśaṅkarābhyāṃ namaḥ || ||
samāptaścāyam mukuṇḍavijayaḥ || || (fol. 38v1–6)
Colophon
svasti śrīnepālasamvatsaragate 900 śrāvaṇaśulkatṛtīyāyāṃ tīthau (!) uttarabhadraṇakṣatre (!) dhṛtiyoge śukravāsare ttaddine (!) sampūrṇam iti ||
śubham astu || || ||
śrīdivākarāya rastu (!) || ||
❖ kṛttikānva viśākhānva bhaumavāreṇasaṃyutaṃ taddine ghaṭitaṃ śastraṃ saṃgrāme jayadāyakaṃ || iti sva[[rodaye]] || (fol. 38v6–8)
Microfilm Details
Reel No. C 28/08
Date of Filming 25-12-1975
Exposures 44
Used Copy Kathmandu
Type of Film positive
Remarks three exposures of fol. 37v on exps. 40t, 41t and 42t.
two exposures of fol. 38v on exps. 40b and 43.
two exposures of fol. 38r on exp. 41b and 42b.
Catalogued by RT
Date 25-04-2007
Bibliography