C 28-8 Mukundavijaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 28/8
Title: Mukundavijaya
Dimensions: 30 x 10.2 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: NS 900
Acc No.: Kesar 262
Remarks:


Reel No. C 28-8 Inventory No. 44796

Reel No.: C 28/08

Title Mukundavijaya

Subject Tantra

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari, Newari

Material paper

State complete

Size 30.0 x 10.5 cm

Folios 38

Lines per Folio 7–10

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso and abbreviation mu. vi. is written on the upper left-hand margin on the verso

Date of Copying NS 900

Place of Deposit Kaisher Library

Accession No. 262

Manuscript Features

The MS is written in Devanagari and Newari script. Fols. 1–22 and 30–38 are in Devanagari script but fols. 23–29 are in Newari script.

Excerpts

Beginning

❖ oṃ namaḥ śrībhavānīśaṃkarābhyāṃ namaḥ ||

śrīsūryāya namaḥ ||

avidyātimirochedi (!) vidyākarasahasrakaṃ ||

jagadānandakandantaṃ mukundamihiraṃ numaḥ || 1 ||

kamalakumudabaṃdhūlocane dhārayan vo

rahasi jaladhiputryāliṅgatāṅgaḥ salajjaṃ ||

hṛtaṃ vasanasupīnottuṃgavakṣojadīkṣā

kṣudhita iva diśatvānandavṛndaṃ mukundeḥ ||

brahmaviṣṇum api jāmalāgamānā kalayyagiriśānuśāsanaṃ ||

racyate svaravidāṃ sukhāvahaḥ śrīmukuṃdavijayodayaḥ śubhaḥ || (fol. 1v1–3)

End

kātantrakāvyagaṇitāgamasaṃhitānāṃ

vyākhyākṛd eka iha tarkkaviśuddhabuddhiḥ ||

tatputraḥ paramaḥ pavitrahṛdayaḥ pātraṃ dharitrītale

kāvyālaṃkṛtikoṣaḥ bhūṣaṇamatis tarkkev analāśramaḥ |

jyotiḥśāstravikṣipsitārjitayaśorāśīḥ purāṇārthavin

nānāyuddhamude mukundavijayaṃ rajñā jayārthāṃ vyadhāt ||

śrīmārttaṇḍapure samaṃgalapurāntarvvarttiniḥ prollasad yajñāṃgāravibhūṣitesu nuvasan vidvad vivādodaye |

abde candra navāgenduguṇite śrīvaikrame bhūbhṛtāṃ

bhūtyai śrīparamo mukundavijayaḥ granthaṃ nyabadhnād amuṃ || ||

śrībhavanīśaṅkarābhyāṃ namaḥ || ||

samāptaścāyam mukuṇḍavijayaḥ || || (fol. 38v1–6)

Colophon

svasti śrīnepālasamvatsaragate 900 śrāvaṇaśulkatṛtīyāyāṃ tīthau (!) uttarabhadraṇakṣatre (!) dhṛtiyoge śukravāsare ttaddine (!) sampūrṇam iti ||

śubham astu || || ||

śrīdivākarāya rastu (!) || ||

❖ kṛttikānva viśākhānva bhaumavāreṇasaṃyutaṃ taddine ghaṭitaṃ śastraṃ saṃgrāme jayadāyakaṃ || iti sva[[rodaye]] || (fol. 38v6–8)

Microfilm Details

Reel No. C 28/08

Date of Filming 25-12-1975

Exposures 44

Used Copy Kathmandu

Type of Film positive

Remarks three exposures of fol. 37v on exps. 40t, 41t and 42t.

two exposures of fol. 38v on exps. 40b and 43.

two exposures of fol. 38r on exp. 41b and 42b.

Catalogued by RT

Date 25-04-2007

Bibliography